B 345-15 Hillājavyākhyā
Manuscript culture infobox
Filmed in: B 345/15
Title: Hillājavyākhyā
Dimensions: 24.3 x 9.2 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7461
Remarks:
Reel No. B 345/15
Inventory No. 23790
Title Hillājaṭīkā
Remarks a.k.a Cūḍāmaṇi
Author Rāmeśvara; kṣīrasāgaropanāmaka
Subject Jyotiṣa
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 24.3 x 9.2 cm
Binding Hole
Folios 11
Lines per Folio 11–14
Foliation figures in lower right-hand margin under the word śivaḥ
Scribe Rudradeva
Date of Copying ŚS 1530
Place of Deposit NAK
Accession No. 5/7461
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||
maṃgalaṃ nibadhnan cikīrṣitaṃ pratijānīte
rāmo bhairavapadyugaṃ (!) guruvaraṃ tātaṃ tathā śrīpatiṃ
goviṃdākhyagurūṃ praṇamya kṛtinaṃ daivajñacūḍāmaṇiṃ
yo ’kārṣīdd urusaṃhitābdhitaraṇiṃ pīyūṣadhārābhidhāṃ
cūḍāmaṇy abhidhāṃ vicārya kurute hillājaṭīkāṃ kṛtī 2
anubandhacatuṣṭayaṃ padyadvayen āha.
sṛṣṭy ādau kamalodbhavena gaditaṃ sūryaṃ pratiprāṃśumac-
chāyāmlechagate pi romakapure mleccheṣu yad di(!)ṣṭavān.
śāstraṃ tājikakaṃ tatas tad abhidhaṃ paścāt supadyeritaṃ
śrīmad romakakena tanmatam abhūt saṃpratyayaṃ tat tataḥ 2 (fol. 1v1–4)
End
kṣīrasāgara iti hy upanāmā-
kṣiṇajaṃtuviṣye mṛducarmā ||
kṣāṃtivat puruṣanīradhiśarmā
hy uktalakṣaṇayathārthakaśārmā || 2 ||
tatsūnuḥ kuladīpako yam abhavat rāmeti saṃjñaḥ sudhīr
jyotir dharmavicāravarttika ṛgād yā śākhaka snehavān ||
cūḍāmaṇy abhidhe nakhāgnitithike1530 śāke gate khiṃdija-
prāvisko nijapadyakair abhihitārthāpūrake nātmadhīḥ || 3 || (fol. 11r4–7)
Sub-colophon
iti rāmeśvaraviracitāyāṃ cūḍāmaṇy abhidhāyāṃ hillājavyākhyāyāṃ praśnāyurdāyaḥ samāptaḥ || (fol. 10v11)
Colophon
|| iti kṣīrasāgaropanāmakaśrīpatibhattāgrajarāmeśvaraviracitāyāṃ cūḍāmaṇy abhidhāyāṃ hillājavyākhyāyāṃ sānukramo graṃthaḥ samāptaḥ ||
rudradevena likhitam idaṃ vadati pustakam || || (fol. 11r7–9)
Microfilm Details
Reel No. B 345/15
Date of Filming 26-09-1972
Exposures 13
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by MS
Date 14-07-2008