B 345-15 Hillājavyākhyā

Manuscript culture infobox

Filmed in: B 345/15
Title: Hillājavyākhyā
Dimensions: 24.3 x 9.2 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/7461
Remarks:

Reel No. B 345/15

Inventory No. 23790

Title Hillājaṭīkā

Remarks a.k.a Cūḍāmaṇi

Author Rāmeśvara; kṣīrasāgaropanāmaka

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 24.3 x 9.2 cm

Binding Hole

Folios 11

Lines per Folio 11–14

Foliation figures in lower right-hand margin under the word śivaḥ

Scribe Rudradeva

Date of Copying ŚS 1530

Place of Deposit NAK

Accession No. 5/7461

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

maṃgalaṃ nibadhnan cikīrṣitaṃ pratijānīte

rāmo bhairavapadyugaṃ (!) guruvaraṃ tātaṃ tathā śrīpatiṃ
goviṃdākhyagurūṃ praṇamya kṛtinaṃ daivajñacūḍāmaṇiṃ
yo ’kārṣīdd urusaṃhitābdhitaraṇiṃ pīyūṣadhārābhidhāṃ
cūḍāmaṇy abhidhāṃ vicārya kurute hillājaṭīkāṃ kṛtī 2

anubandhacatuṣṭayaṃ padyadvayen āha.

sṛṣṭy ādau kamalodbhavena gaditaṃ sūryaṃ pratiprāṃśumac-
chāyāmlechagate pi romakapure mleccheṣu yad di(!)ṣṭavān.
śāstraṃ tājikakaṃ tatas tad abhidhaṃ paścāt supadyeritaṃ
śrīmad romakakena tanmatam abhūt saṃpratyayaṃ tat tataḥ 2 (fol. 1v1–4)

End

kṣīrasāgara iti hy upanāmā-
kṣiṇajaṃtuviṣye mṛducarmā ||
kṣāṃtivat puruṣanīradhiśarmā
hy uktalakṣaṇayathārthakaśārmā || 2 ||

tatsūnuḥ kuladīpako yam abhavat rāmeti saṃjñaḥ sudhīr
jyotir dharmavicāravarttika ṛgād yā śākhaka snehavān ||
cūḍāmaṇy abhidhe nakhāgnitithike1530 śāke gate khiṃdija-
prāvisko nijapadyakair abhihitārthāpūrake nātmadhīḥ || 3 || (fol. 11r4–7)

Sub-colophon

iti rāmeśvaraviracitāyāṃ cūḍāmaṇy abhidhāyāṃ hillājavyākhyāyāṃ praśnāyurdāyaḥ samāptaḥ || (fol. 10v11)

Colophon

|| iti kṣīrasāgaropanāmakaśrīpatibhattāgrajarāmeśvaraviracitāyāṃ cūḍāmaṇy abhidhāyāṃ hillājavyākhyāyāṃ sānukramo graṃthaḥ samāptaḥ ||
rudradevena likhitam idaṃ vadati pustakam ||    || (fol. 11r7–9)

Microfilm Details

Reel No. B 345/15

Date of Filming 26-09-1972

Exposures 13

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS

Date 14-07-2008